________________
Tणसो आमरणंताए दंडे निखित्ते । ते तओ आउ[ग] विप्पजहंति, आउयं विप्पजाहित्ता भुज्जोसग
मादाए सुग्गइगामिणो भवति, ते पाणा वि वुच्चंति जाव नो णेयाउए भवति । ___ व्याख्या-एतेऽपि अल्पलोमा अल्पपरिग्रहा असारम्मा धाम्मिकाः प्राणातिपातादेकस्मिन् पसे विरता एकतो अविरता अतो विरताविरता उभ्यन्ते, श्रमणोपासकस्य येषामामरणान्ताहण्डो निपिद्धोऽस्ति, ते विस्ताविस्ताः स्वमायुस्त्यक्वा सद्गसिगामिनो शायदे-देवेत यन्ते । वे संस्थाः प्रागसिया मा महाकायाचिरस्थितिकाचोच्यन्ते ते तानपि । न ध्वन्ति । अतो यद्भवतोच्यते नास्ति स कोऽपि पर्यायो यत्र भावस्य प्राणातिपातविरतिः स्यातन्मृषा । 'अयं भेदेर से नो णेयाउए'इत्यादि सर्वत्र योज्यम् ।
भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति, आरणिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्ल आयाणसो आमरणंताए दंडे निखित्ते, ते नो बहुसंजया नो बहुपतिविरता पाणभूयजीवसत्तेहि अविरया, ते अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति- अहं न हंतव्बो अन्ने हंतव्वा, जाव कालमासे कालं किच्चा अन्नयराइं आसुरियाई किविसियाइं जात्र उत्रवत्तारो हवंति, तओ विप्पमुच्चमाणा भुजो एलमूयचाए तमोरूवत्ताए पच्चा