________________
मादाय गृहीत्वा दुर्गतिगामिनो मवन्ति । एतदुकं भवति महारथमपरिग्रहत्वा मृताः पुनरन्यतरपृथिव्यां नारकत्र सत्वेनोस्पद्यन्ते ते च सामान्यसंज्ञया प्राणिनो विशेपज्ञया श्रमाः महाकायाश्चिरस्थितिका इत्यादि पूर्ववत्, यात्रत् 'नो आ. उपत्ति' । पुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह
भगवं च णं उदाहु संगतिया मणुस्सा भवति [तं जहा ] अणारंभा अपरिग्गहा धम्मिया धम्माया जाव सवाओ परिग्गहाओ पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयासो आमरणंताए दंडे निखिचे, ते तओ आउयं विप्पजइति, ते तओ भुज्जोसगमादाए सोग्गतिगामिणो भवति, ते पाणा वि वुच्छंति जाव णो णेयाउए भवति ।
व्याख्या--~भगवानाह सन्त्येके मनुष्याः महारम्भपरिग्रहादिभ्यो विपर्यस्ताः सुशीलाः सुत्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् 'नो पोयाउए भवति ' एते च सामान्ययात्रकास्तेऽपि सेवेवान्यतरेषु देवेषूत्पद्यन्ते अतोऽपि न निर्विषयं प्रत्याख्यानमिति । किञ्चान्यत् --
भगवं च णं उदाहु संगतिया मणुस्सा भवति, तंजा - अपिच्छा अप्पारंभा अपपरिग्गहा धम्मिया धमाणुया जात्र एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आया