________________
सुगमम् । यावते तथाकालगताः किं वक्तव्यमेतत्स्यात्-सभ्यर ते कालगताः ? इति, एवं पृष्टा निर्गन्था एतदचुर्यथा ते । सन्मनस:-शोमनमनसस्ते कालगता इति. ते च सम्यक संलेखनया यदा कालं कुर्वन्ति तदावश्यमन्यतमेषु देवलोकधुत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि च्यापादयितुं न शक्यन्ते तथापि त्रसवात्ते श्रावकस्य[स] पनिवृत्तस्य विषयत्ता प्रतिपद्यन्ते ।। पुनरप्यन्यथा प्रत्यारण्यानस्य विषयमुपदर्शयितुमाह___भगवं च णं उदाहु संतेगतिया मणुस्सा भवति तं जहा-महेच्छा महारंभा महापरिग्गहा
अहम्मिया जाव दुप्पडियाणदा जाव सबाओ परिग्गहाओ अपडिविरता, जावजीवाए, जेहिं समणो| वासगस्स आयाणसो आमरणंताए दंडे निखित्ते, ते ततो आउगं विप्पजहंति, ते तओ भुजो- ||
सगमादाए दोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चति । ते महाकाया [ते] || | चिरद्वितीया, ते बहुतरगा पाणा, जाव जणं तुम्भे वदह तं चेव, अयंपि भेदे से णो नेयाउए भवति।
व्याख्या-मगवानाह-' एके' केचन मनुष्या एवम्भूता भवन्ति, तद्यथा-महेच्छा महारम्मा महापरिग्रहा इत्यादि | सुगम, यर्येषु वा श्रमणोपासकस्य 'आदानं ' प्रथमवतग्रहणं, तत आरभ्याऽऽमरणान्तं दण्डो - निक्षिप्तः' परित्यक्तो । 9 भवति, ते च ताग्विधास्तस्माद्भवाकालात्यये स्वायुषं त्यजन्ति, त्यक्त्वा प्रमजीवितं ते भूयः ' स्वकर्म 'स्वकृतं किरिखप-