________________
दयात्य-मपाताई, तत्र विरतिसद्भावात् । ते च सा नारकतिर्यनरामरगतिभाजा सामान्य संज्ञया प्राणिनोऽप्यभिधीयन्ते । विशेषसंज्ञया त्रसा[अपि] अमिधीयन्ते तथा] महाकायाः, वैक्रियभरोरस्य योजनलक्षप्रमाणत्वादिति । तथा चिरस्थितिकालयविंशत्सागरोपमपरिमाणत्वाइनस्थिते, तथा[च]ने प्राणिनो बहतमाः यः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानग्रहणात् । भवन्मते सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽस्तरकाः प्राणिनो, यः श्रावकस्य अपत्याख्यानं भवति । इदमुक्तं भवति-अपशब्दस्याभाबाचित्वान्न सन्त्येव ते येषप्रत्याख्यानमिति । इत्येवं पूर्वोक्तया नीन्या 'से' तस्य श्रमणोपासकस्य महतत्रसकायादुपशान्तस्योपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यातं भवतीति । तदेवं व्यवस्थित 'ण' मिति वाक्पालङ्कारे, यद्यूयं वदथ अन्यो वा कश्चित् , यथा-नास्ति कोऽपि पर्यायो यत्र श्रावस्य प्राणातिपात. प्रत्याख्यानं भवति, अयमपि भवत्पक्षो नो नैयायिको-न युक्त इत्यर्थः । अथ श्रीगौतमन्नसानां स्थावरपर्यायापमानां व्यापादनेऽपि न व्रतमङ्गो भवतीत्यस्यार्थस्य प्रसिद्धये दृष्टान्तत्रयमाइ
भगवं चणं उदाहु नियंठा खल्ल पुच्छियवा-आउसंतो नियंठा! इह खल्लु संगतिया मणुस्सा भवति, तसिं च णं एवं वृत्तपुर भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइया, एएसिं | च णं आमरणंताए दंडे निखित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे नो निखित्ते, केई च णं ( केचित् ) समणा जाव वासाइं चउपंचमाइं छहप्तमाणि अप्पयरो वा भुजयरो वा देसं