________________
वा दुइजिता अगारमावसेज्जा ? हंता वसेजा, तस्स णं तं गारस्थं वहमाणस्स से पच्चक्खाणे भग्गे भवति ? नो इणमटे समढे, एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे निखित्ते थावरेहिं पाणहि दंडे नो निखित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे नो भग्गे भवति । से एवमायाणह ? नियंठा !, एवमायाणियत्वं । | एको दृष्टान्तः, भगवान् गौतमलामी अपरामपि त स्वपिसन साक्षिनः कर्तुमिदमाह___भो उदक ! निर्घन्धाः [युष्मत्स्थविराः ] खलु प्रध्यास्तद्यथा-भो निग्रन्था ! युष्माकमप्येतद्वक्ष्यमाणमभिमतं | माहोस्विम ? युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तथाहि-सन्त्ये के मनुष्याः ये मुण्डा भूत्वाऽगाराव-गृहान्निर्गत्यानगारतां | प्रतिपन्नाः, प्रव्रजिता इत्यर्थः, तेषापरि यावजीमामरणान्तं मया दण्डो ‘निक्षिप्तः ' परित्यक्तो भवति, कोऽर्थः ? कश्चित्तथाविधो मनुष्यो यदीनुद्दिश्य व्रतं गृहाति, तद्यथा-न मया यावजीवं यतयो हन्तव्या, एतावता यारजीवं यतीन हनिष्यामि, गृहस्थानुद्दिश्य नियमो नास्ति, एवं च सति केवन मनुष्याः प्रवज्यां गृहीत्वा श्रमणा जाताः कियन्तमपि । कालं प्रव्रज्यापर्यायं प्रतिपाल्य यावद्वर्षाणि चत्वारि पश्च वा षड् दश वा अल्पतरं वा प्रभूततरं वा कालं तथा देशं 'दूइजित 'ति विहत्य कृतश्चित् कर्मोदयात्तथाविधपरिणतेरगार-गृहमावसे यु:-गृहस्था भवेयुस्त्येिवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति, इत्येवं पृष्टा निर्मन्थाः प्रत्युचुः इन्त गृहवासं बजेयुः, 'तस्प च' श्रावकस्य यतिवधगृहीतव्रतस्य
1