________________
ज्याख्या--' नास्ति' न विद्यते यथोक्तगुणोपेतः साधुस्तदभावाच्च तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, यतः " केवलमणोहिचउदस-दसनवपुल्वीहि संपर्य रहिए। सुद्धमसुद्धं घरणं, को जाणइ १ कबभावं च ॥ १॥" इत्येवम्भूता संज्ञां नो निवेशयेत् "कालाइदोसवसओ, कहवि दीसंति तारिसा न जइ । सव्वत्थ तहवि नस्थित्ति, नेव कुज्जा अणासासं ॥१॥ कालोचियजयणाए, मच्छररहियाण उनमंताणं । जणजत्तारहियाणं, होइ जइत्तं | जईण सया ॥२॥ अनाणनिरंतरतिमिर-पूरपूरियमि भवभवणे । को पयडइ ? पयन्थे, जइ गुरुदीवा न विपंति ॥ ३ || पलए महागुणाण, जयंति सेवारिहा हहशुमा चियलिए दिणमाहे, अहिलसह जणो पई पि ॥ ४ ॥ अट्ठ गुणाणं मझे, इक्केण गुणेण संघपचक्वं । तित्थुम्नयं कुणतो, जुगपवरो सो इहं नेओ ॥५॥ दुप्पसहंतं चरणं, जं भणियं भगवया इह खित्ते । आणाजुत्ताणं पुण, न होइ अहुणत्ति वामोहो ॥६॥" श्रीभगवत्यां-" केवइयं कालं तु देवाणुपियाणं तित्थे अणुसज्जिस्सइ १, गोयमा! इकवीसवास
सहस्साई ममं तित्थे अणुसजिस्सइ, तित्थं पुण चाउवण्णो समणसंघो-समणा समणीओ सावया | । सावियाओ" इत्यादिभगवदचनप्रामाण्यातीर्थ यावत् साधनः सन्ति तद्विपरीताश्चासाधवोऽपि सन्तीत्येवं संज्ञा
निवेशयेदिति गाथार्थः ।। २७ ॥ K नस्थि कल्याण पावे वा, नेवं सन्नं निवेसए । अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए ॥ २८ ॥