________________
परिणामाच, सिद्धस्योदयगतिर्भवेत् ॥ २॥ कुलालचक्रदोलेषु, मुख्याणां हि यथा गतिः। पूर्वप्रयोगतः। सिद्धा, सिद्धस्यो गतिस्तथा ।। ३ ।। मूल्लेपसङ्गनिर्मोक्षा-द्यथा दृष्टाऽऽश्वलाबुनः । पूर्वसङ्गविनिर्मोक्षा-तथा || सिद्धिगतिः स्मृता ॥ ४ ॥ एरण्डफलबीजादे-बन्धच्छेदाधा गतिः। कर्मवन्धनविच्छेदात्, सिद्धस्यापि तथा भवेत् ॥ ५ ॥ यथाऽधस्तिर्यगूद्धं च, लोष्टवाय्वग्निपीचयः । स्वभावतः प्रवर्तन्ते, तथोर्द्धगतिरात्मनः ॥ ६ ॥ न चाधो गौरवाभावा-न तिर्यक् प्रेरकं यिना । न च धर्मास्त्रि कायस्या-भावाल्लोकोपरि ब्रजेत् । | || ७ || मनोज्ञा सुरभिस्तन्वी, पुण्या परमभासुरा। प्राग्मारा नाम वसुधा, लोकमूनि व्यवस्थिता ॥ ८॥ नृलोकतुल्यविष्कम्भा, सितच्छम्रनिभाशभा । ऊ तस्याः क्षितेः सिद्धा. लोकान्ते समवस्थिताः॥९॥ इसीपम्भाराए, उरि खल जोयणमि जो कोसो। कोसस्स य छन्माए, सिद्धाणोगाहणा भणिया ।।१०॥" इति सिद्धानां स्थानम् । अथ सिद्धास्तु-"नो किण्हे नोनीले नो लोहिए नो हालिद्दे नो सुकिल्ले नो सुरभिगंधे नो दुरभिगंधे नो तित्ते नो कडुए नो कसाए नो अंषिले नो महुरे (नो लवणे )मो बट्टे नो तंसे नो चउरंसे - नो परिमंडले नो वीहे नो हस्से नो गुरुए नो लहुए नो सीए नो उण्हे नो कक्वडे नो मउए नो इत्थी नो | पुरिसे नो अन्नहा" एवं सिद्धाः लोकाग्रपदसंस्थिताः सदाऽव्ययाः अनन्ता अजरामसः सदानन्दमया अबतिष्ठन्ते । एवं सिद्धास्तथा सिद्धानां च स्थानं विद्यते, एवं संज्ञां निवेशयेदिति गाथार्थः ।। २६ ।। नस्थि साह असाह वा, नेवं सन्नं निवेसए । अस्थि साहू असाहू वा, एवं सन्नं निवेसए ॥ २७ ॥