________________
IF निवेशयेत् , किन्तु देवा देव्यश्च सन्ति, अईतां पञ्चसु कल्याणकेषु समागमनदर्शनात् " जिणपंचसु कल्लाणएसुचेव
महरिसितवाणु भावाओ । जम्मतरनेहेल ग, आगन्ती स ह ॥ १॥" अन्यथा नायान्ति, (यत:-) "चत्तारि पंच जोयण-सवाई गंधो उमणुयलोयस्स। उड्डे वञ्चहजेणं, नहु देवा तेण आविति ॥१॥" तथा च
ग्रहगृहीतवरप्रदानादिना च तदस्तित्वमनुमानेन माध्यते, अतो देवा देव्यश्च सन्तीत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥२४॥ - नस्थि सिद्धी असिद्धी वा, नेवं सन्नं निवेसए । अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए ॥२५॥ ____ व्याख्या-अशेषकर्मक्षयलक्षणा सिद्धिस्तद्विपर्ययभूता चासिद्धिनास्तीत्येवं नो संज्ञां निवेशयेत् , अस्ति सिद्धिरित्येवं । संज्ञा निवेशयेत् । सम्यग्ज्ञानदर्शनचारित्रात्मकम्य मोक्षमार्गस्य सद्भावात् कर्मक्षयम्य च पीडोपशमनादिना प्रत्यक्षेण- 10 दर्शनात् , अतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति गाथार्थः ।। २५ ॥ नस्थि सिद्धी नियं ठाणं, नेवं सन्नं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥
व्याख्या--सिद्धेश्शेषकर्मक्षयलक्षणाया निजं स्थानमीषत्मागमाराख्यं व्यवहारतो, निश्चयतस्तु तदुपरि योजन[चतुर्थ]| क्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्म नास्तीत्येवं संज्ञां नो निवेशयेत् , किन्तु सिद्धानामवस्थानस्थानं सिद्धाश्च
सन्तीत्येवं संडा निवेशयेत् , यतः-अयोगिचरमसमये त्रयोदश प्रकृतीः "क्षयं नीत्वा स लोकान्तं, तत्रैव समये : Ni व्रजेत् । लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः ॥ १ ॥ पूर्वप्रयोगतोऽस-भावान्धविमोक्षतः । स्वभाव