________________
NI अतः प्रेमाप्यस्ति द्वेषोऽप्यस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ।। २२ ॥x
नस्थि चाउरते संसारे, नेवं सन्नं निवेसए । अस्थि चाउरते संसारे, एवं सन्नं निवेसए ॥ २३ ॥ ___ठमाण चत्तान्त गतिले गाएकार्य करा मरलक्षणा यस्य संसारस्यासौ चातुरन्तः, संसार एव कान्तारो मयैकः ।। हेतुस्त्रात्स चतुर्विधो न विद्यते, अपि तु सर्वेषां संसृतिरूपत्वात् कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा [. नारकदेवयोरनुपलभ्यमानत्वातिर्यमनुष्ययोरेव सुखदुःखोत्कर्पतया तद्ध्ययस्थानाद् द्विविधः संसारः, पर्यापनयाश्रयणावे. कविधः, अतश्चातुर्विध्यं न कथञ्चिद्घटत इत्येवं नो संज्ञां निवेशयेत , अपि त्वस्ति चातुरन्तः संसार इत्येवं संत्रा निवेशयेत् । यदुक्तमेकविधः संसारस्तन्न घटते, यतोऽध्यक्षेण तिर्य मनुष्ययोर्भेदः समुपलभ्यते, तथा [ सम्भवानुमानेन ] नारकदेवा
नामप्यस्तित्वाभ्युपगमाद [वैविध्यमपि न विद्यते ], एवं चातुर्गतिक एव संसार इत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ २३॥ 10 नरिथ देवो व देवी वा, नेवं सन्नं निवेसए । अस्थि देवो व देवी वा, एवं सन्नं निवेसए ।। २४ ॥ ___व्याख्या-मश्नपतिव्यन्तरज्योतिष्कवैमानिका देवा न सन्ति तथा देवाभावाद्देश्योऽपि न सन्ति इत्येवं संज्ञां नो
. इतोऽनन्तरं निम्नोधृतः श्लोकः सवृत्तिका समुपलभ्यते हर्षकुलीयायां-" नस्थि रागे व दोसे वा, नेवं सत्रं निवेसए । अस्थि रागे व दोसे वा, एवं सन्नं निवेमए ।। २३॥ दी-रागद्वेषौ न स्तः इति न स्वीकार्य, तौ विद्येते इति मतिः काया, युतिः पूर्वोक्ता । (पुनरुक एवायम् )