________________
4
व्याख्या - स्वपरात्मनोरप्रीतिलक्षणः क्रोधः स चानन्तानुवन्ध्य प्रत्याख्यान प्रत्याख्यानावरणसज्वलनभेदेन चतुaissa पते तथैताद्भेद एव ' मानो' गर्वः, तौ द्वावपि न स्तो' न विद्येते, इत्येवं संज्ञां नो निवेशयेत् यतःकपायकम्मदियवर्त्ती दौष्ठः कृतभृकुटीको रक्तकोषाध्मातः समुपलभ्यते, केपाञ्चिन्मतेन क्रोधो मानांश एवेत्येतदप्ययुक्तं क्षपक श्रेण्यां तु भेदेन श्रवणात् क्रोषक्षये न मानस्य यः पृथक् पृथक् क्षयो द्वयोरपि, तदुभयस्य च नरसिंहव][] स्त्वन्तरत्वादित्यतोऽस्ति क्रोधः, मानोऽप्यस्ति चेत्येवं संज्ञां निवेशयदिति गाथार्थः ॥ २० ॥ नथ माया व लोभे वा, नेवं सन्नं निवेसए । अस्थि माया व लोभे वा, एवं सन्नं निवेस ॥ २१ ॥
व्याख्या - त्रापि प्राग्वन्मायालो भयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति ॥ २१ ॥ साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयचाह ---
नस्थि पेजे व दोसे वा, नेवं सन्नं निवेलए । अस्थि पेजे व दोसे वा, एवं सन्नं निवेस ॥ २२ ॥
I
व्याख्या -- प्रीतिलक्षणं प्रेम, पुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोप्रघातकारिणि द्वेषस्तावेतौ द्वावपि न विद्येते इत्येवं संज्ञां नो निवेशयेत् । प्रेमाप्यस्ति द्वेषोऽप्यस्ति यतः " को दुःखं पाविज्जा ?, कस्स व सुक्खे हि चिम्हओ हुआ १ । को व न लहिज्ज ? सुक्खं, रागदोसा जड़ न हुजा ॥ १ ॥ तो बहुगुणनासाणं, समत्तचरितगुणविणासाणं । नहुषसमागतव्यं, रागद्दोसाण पावाणं ॥ २ ॥ " इत्यादिवचनप्रामाण्यात्र तदभावः,