________________
इत्येवं नो संज्ञां निवेशयेत्, पतः - पुण्यपापयोर्विना जगद्वैचित्र्यं न स्यात् । केषांचिन्मते जगद्वैचित्र्यं नियतिक्रतं, नियत्या जगद्वैचित्र्यं स्यात् तदप्ययुक्तम्, यदि नियत्या स्वभावेन वा जगद्वैचित्र्यं स्यात् तदा सकलक्रियावैयर्थ्यं स्यात् । सकल क्रियात एव सकलकार्योत्पत्तिः । यतः - शुभक्रियातः पुण्यं पुण्याच्च सुखं अशुभक्रियातः पापं पापाच्च दुःखमित्यतः 'अस्थि नं व पावत्यादि, अस्ति पुण्यं पापं नाति एवं ज्ञः ॥ १६ ॥
नत्थि आसवे संवरे वा, नेवं सन्नं निवेसए । अस्थि आसवे संवरे वा, एवं सन्नं निवेस ॥ १७ ॥ व्याख्या - आषत्रः प्राणातिपातादिरूपः कर्मोपादानकारणं, तनिषेधः संवरः एतौ द्वावपि न स्तः इत्येवं संज्ञां न निवेशयेत् किन्त्वस्त्यात्रः संवस्थ, इत्येवंविधां संज्ञां निवेशयेदिति गाथार्थः ॥ १७ ॥
+
नत्थि वेयणा निज्जरा वा, नेवं सन्नं निवेसए । अस्थि वेयणा निजरा वा, एवं सन्नं निवेस ॥ १८ ॥
व्याख्या- 'वेदना' कर्मानुभवलक्षणा तथा 'निर्जरा' कर्मपुङ्गलशाटनलक्षणा, एते द्वे अपि न विद्येते इत्येवं संज्ञां नो निवेशयेत्, यतः - पल्योपमसागरोपमशताऽनुभवनीयं कर्म अन्तर्मुहुनेनैव क्षयमुपयातीत्यभ्युपगमात्तदुक्तं - * जं अन्नाणी कम्मं ववे वयाहिं वासकोडीहि । तं नाणी तिहि गुत्तो, खवेद ऊसासमित्तेणं ॥ १ ॥ " इत्यादि । पकश्रेण्यां तु झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनामावेन वेदनाया अभाव:, तदभावाभिर्जशया अध्य
* यदज्ञानी कर्म यति बहुकाभिवर्ष कोटीभिः । राज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥