________________
| ऊ पस्तिर्यगरूपो वैशाखस्थानस्थित कटिन्यस्तकरयुग्मपुरुषसदृशः पश्चास्तिकायात्मको वा, युक्तिश्चाऽत्र-यदि सर्व नास्ति ततः सर्वान्तःपातित्वालोकनिषेधक पुरोगी मारित, एतावता लोकाभावे प्रतिषेधकपुरुषामावा, पुरुषाभावात्प्रतिषेधस्याप्यमावः, तदेवं व्यवस्थिते लोकोऽप्यस्ति तत्प्रतिपक्षभूतः अलोकोऽप्यस्ति इत्येवं संज्ञां निवेशयेदिति गाथार्थः ॥ १२ ॥ नत्थि जीवा अजीवा वा, नेवं सन्नं निवेसए। अस्थि जीवा अजीवा वा, एवं सन्नं निवेसए ॥ १३ ॥ ___ व्याख्या--उपयोगलक्षणा: संमारिणो मुक्ता वा जीवा न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशकालपुद्गलात्मका गतिस्थित्यवगाहदानछायातपोद्द्योतादिवर्तनालक्षणा न विद्यन्ते। प्रत्यक्षेणानुपलम्पमानत्वाञ्जीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुईन्तीति । अजीया अपि न विद्यन्ते, एवंविधां संज्ञा नो निवेशयेत् , नास्तिवादी तु सर्व नास्तीति प्ररूपयति । ' अस्थि जीचे 'त्यादि, अस्ति जीवः अस्त्यजीवः एवंविधां संज्ञां निवेशयेत् । तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्थाद्वादाश्रयणाजीवाजीवयोरस्तित्वं नास्तित्वं च (स्यात् ) केनापि प्रकारेणेति । अत्र जीवाजीवयोरस्तित्वे नास्तित्वे च युक्तयोः ग्रन्थान्तरादव से या इति गाथार्थः ॥ १३ ॥ नरिथ धम्मे अहम्मे वा, नेवं सन्नं निवेसए । अस्थि धम्मे अहम्मे वा, एवं सन्नं निवेसए ॥ १४ ॥ ___व्याख्या-धर्मः श्रुतचारित्रात्मको जीवस्यात्मपरिणामोऽस्ति धर्म कर्मक्षय कारणं, अधर्मोऽपि मिथ्यात्वाविरति. प्रमादकषाययोगरूपः कर्मवन्धकारम, धोऽपि नास्ति अधोऽपि नास्ति नैवं संवां निवेशयेत् नैवं प्ररूपयेदित्यर्थः ।