________________
कामः पूर्वपक्षं श्लोकपथान दर्शयितुमाह-सम्वत्थ नीरिंग' मिशाति'सर्वद्रलाली सर्वद्रव्येषु विद्यते ' अयं | साँख्याभिप्रायः, साँख्याना हि सचरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात् , अत: ' सर्व सर्वात्मक'. मित्येवं व्यवस्थिते सर्वत्र घटपटादावपरस्य व्यक्तस्य [कार्यस्य ] 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वाकार्यकारणयोचकत्वात् , अतः 'सर्व सर्वात्मक 'मित्येवं संज्ञां नो निवेशयेत् , तथा " सर्वे भावाः स्वभावेन, स्वस्वभावे व्यवस्थिताः", अतः प्रतिनियतशक्तिवान सर्वत्र सर्वस्य 'वीर्य' शक्तिरित्येवमपि संशा नो निवेशयेत् , अत्रैकान्तनिषेधेन स्याद्वादभाषया वदेदिति गाथार्थः ॥ १०॥ एतेहिं दोहि ठाणहिं, ववहारो न विजई। एएहिं दोहि ठाणेहि, अणायारं तु जाणए ॥ ११ ॥ ____ सुगमाx, व्याख्या पूर्ववत् । तथानस्थि लोए अलोए वा, नेवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेसए ॥ १२ ॥ ___व्याख्या-पश्चास्तिकायात्मकश्चतुर्दश्चरवात्मको वा लोको नास्ति, एवं संज्ञा नो निवेशयेव-न धारयेत् , तथा केवलाकाशात्मकोऽलोकोऽपि नास्तीत्येवमपि संज्ञा न निवेशयेत्-न निवेदयेत् , किन्तु ' अस्थि लोए' इत्यादि, किन्तु अस्ति लोकः
X" द्वाभ्यामेताभ्यां शक्तिरस्ति नास्ति वेति, अथवा शरीराणां सर्वेषां भेवोऽभेदो वेति द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते, युक्तयो न सलगच्छन्ति इत्यर्थः । एतयो: स्थानयोः प्रवृत्तस्यानापार जानीयात्" इति हर्षकुलीयदीपिकायां ।