________________
1.
तुन्हविचतामह बारविहणं वेव हियं असंधरणे ॥ २ ॥ तथा च श्रीभगवत्य"तहावं भंते ! समणं या माहणं वा फासूयएसणिलेणं असणपाणखाइमसाइमेणं पडिला भे माणस किं कजति ? गोमा ! एगंतसो निज्जरा कज्जति । तहारूवं समणं वा माहणं वा अफासुरणं असणलेणं असणपाणखाइमसाइमेणं पहिला मेमाणस्स किं कजह १ गोयमा ! बहुतरिया निज्जरा कज्जह अप्पतरे पावे कम्मे कज्ज । " इत्यादिप्रकारेणावाकमप्यनुज्ञातमस्ति, अतः आवाकम्मोपभोगेन कर्मणा लिप्यते इत्येकान्तेन नो वदेत् नापि तदुपभोगे कर्म्मबन्धाभाव इत्यपि वदेत्, यतः - आवाकर्म्मणि निष्पाद्यमाने षड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध हत्य[तोऽ]नयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहारो न युज्यते, तथाऽऽस्यामेव स्थानाभ्या माश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितं ॥ ९ ॥ पुनरन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह
जमिदं ओरालमाहारं, कम्मगं च त[मेव तं ] देव य । सवत्थ वीरियं अस्थि, नत्थि सवत्थ वीरियं ॥ १०॥
व्याख्या - औदारिकं शरीरं १, तथाऽऽहारकं २, वैक्रियं ३, काणं ४, तैजसं ५, एवं पञ्च शरीराणि तत्र कश्विदेवंजानाति - यदेवौदारिकं तदेव कार्म्मणं तैजसं च यदेव तैजसं कार्म्मणं तदेवौदारिकं तदेवाहारकं तदेव वैक्रियं च एवं विधां संज्ञां न धारयेत् एतेषां शरीराणां ऐक्थं न गणयेत्, तथा मिथः पार्थक्यमपि न गणयेत्, कथञ्चिदेकत्रोपलब्धेर मेदः कथच संज्ञाभेदाद्भेद इति स्थितं तदेवमौदारिकादीनां शरीराणां मेदाभेदौ प्रदर्श्य सर्वस्यैव द्रव्यस्य मेदामेदौ प्रदर्शयितु