________________
. मरिन तहोगमामज ॥१॥ न य तस्म सन्निमित्तो, पंधो सुहुमो वि देसिओ समए | अणबजे य पओगे, |ण सधभावेण सो जम्हा ॥ २ ॥ अज्झस्थविसोहिए, जीवनिकाएहि संघ(डे)डो लोए। देसियमहिंसयत्तं, जिणेहि तेलोकसीहिं ॥ ३॥ नाणी कम्मरस खयट्ठ-मुट्टिओ नोठिओ य हिंसाए । जयइ असद अहिंसा (स्थ)-मुट्टिओ अवहओ सो उ ॥ ४ ॥ तस्स असंचयओ सं-चयओ(य) जाई सत्ताई । जोगं पप्प विणस्संति, नथि हिंसाफलं तस्स ॥ ५॥ जो ध पमत्तो पुरिसो, तस्स य जोगं पड्डुच जे सत्ता । वाविनंते नियमा, तेसिं सो हिंसओ होइ ॥ ६ ॥ जे विन वाविनंती, नियमा तेसि पि हिंसओ होई । सावजो य पओगेण, सव्यभावेण सो जम्हा ।। ७॥ आया चेव अहिंसा, आया हिंसत्ति निच्छओ एसो । जो होइ अप्पमत्तो,
अहिंसओ हिंसओ इयरो ।। ८॥ जो घ पओगं झुंजइ, हिंसस्थं जो य अन्नभावेण | अमणोय जो पउंजह, IN | इत्थ विसेसो महं बुत्तो ॥ ९॥ हिंसत्धं जुजतो, सुमहं दोसो अ[प्पणत्तरं इयरो। अमणो य अप्पदोसो,
| जोगनिमित्तं च विन्नेओ ॥ १० ॥ रत्तो वा मूढो वा, जो पउंजह पओगं । हिंसा वि तत्थ जायइ, तम्हा IA IN सो हिंसओ बुत्तो ।। ११ ।। न य हिंसामित्तेणं, सावल्लेणावि हिंसओ होई । सुद्धस्स य संपत्ती, अफला NA
भणिया जिणवरेहिं ॥ १२ ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला, अन्त्य विसोहिजुत्तस्स ॥ १३ ॥" अत्र पूर्वोक्तचतुर्भलिकामध्ये प्रथमतृतीयभावशुद्धौ, शेषौ शुद्धौ, इत्यलं विस्तरेण । एतावता महत्प्राणीवचे अल्पकायसवव्यापादने च सहयं वैरं सदृशः कर्मबन्धः इत्येवं नो वदेत् इति गाथार्थः॥७॥
क