________________
हस्त्यश्वादयः अल्पकायाः- कुन्थ्वादयः तेषां व्यापादने सदृशं (विसदृशं वा ) वैरमिति एवं (एकान्तेन ) नो वदेत्, यतः बन्धोऽपि अध्यवसायवशाद्भवति, तीव्राध्यवसायिनोऽल्पका यस व्यापादनेऽपि महान् बन्धः, अकामस्य जनाभोगादिना महाकाय वापादनेऽपि स्वस्पमिति गाथार्थः ॥ ६ ॥
एहिं दोहिं ठाणेहिं, ववहारो न विज्जई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाण ॥ ७ ॥
व्याख्या - आभ्यामेव स्थानाभ्यां अनयोर्वा स्थानयोर्महाकायालय कायव्यापादने कर्मबन्धः सदृशः असदृशो वा एतयोः स्थानयोर्व्यवहारो न विद्यते, निर्मुक्तिकत्वाम युज्यते । एतयोरेव स्थानयोः प्रवृत्तस्थानाचारं विजानीयात् यतो नहि जीवव्यापत्या हिंसते, जीवस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वात् अपि विन्द्रियादिव्यापच्या हिंसा स्यात् तथा चोतं" पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छासनिश्वासमयान्यदायुः । प्राणा वशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ अपि च हिंसा चतुर्धा, एका द्रव्यतोऽपि भावतोऽपि १, एका द्रव्यतो न भावतः २, एका मानतो हिंसा न द्रव्यतः ३, एका न द्रव्यतो न भावनः ४, अयमेको भङ्गः शुद्धः, अवन्धकत्वाद्, द्वितीयो मङ्गः नातेऽपि द्रव्यतः प्राणिवघे स्वल्पः कर्मबन्धः, भावतः परिणामस्य शुद्धत्वात् । भावसहितस्यैव कन्धोऽभिहितः, तथाहिवैद्यस्यागमानुसारेण सम्यक्रियां कुर्व्वतोऽपि यधातुविपत्तिमत्रति तथापि न वैरानुषो भवेदोपाभावात् । अपररूप सु सर्प रज्जुमपि तो मावदोषात् कर्मबन्धः, यतः -" उचालियंमि पाए, हरियासमियरस संकमट्ठाए। बावज्जेज्ज कूलिंगी,
97