________________
1
पुच्छा, जिणंदपामि उत्तरं तहया । इक्कस्स निगोयस्स, अनंतभागो य सिद्धिगओ ॥ १ ॥ " इति वचनात् सर्वेऽपि न सेत्स्यन्ति, न मध्यजीवविरहितं जगद्भविष्यति । न सिद्धिक्षेत्रं पूर्णं भविष्यति । सिद्धिं च निरन्तरमेव प्रयास्यन्ति, अतो " तमेव स नी संकं, जं जिणेहि पवेइयं " इति वचनादेकान्तपक्ष नाथयेत् । अथ शाश्वतत्वमपि शास्गांन प्ररूपयेत् यतस्तेषामपि सिद्विगमनसद्भावादशाश्ववत्वमिति, अव एकान्तेनाश्वाश्वतत्वमपि न श्रयेत् । तथा सर्वेऽपि प्राणिनः चित्रकर्मसद्धावान्नानागति जातिशरीराङ्गोपाङ्गादिभिर्भिन्नत्वात् विशुद्यास्तथोप योगा सख्ये यप्रदेशत्वामू र्त्तखादिधर्मैः कथञ्चित् सदृशा इति । तथोसिसद्वीर्यंत या केचिद्भिन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद्रन्थि कस्वा एव मवन्तीस्येवं व्यवस्थिते नैकान्तपक्षी भवतीति निषिद्धः, तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्याऽनाचारं विजानीयादिति स्थितम् । अपि चागमेऽनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एवं सिद्ध्यतीत्ययमर्थः प्रतिपाद्यते यदा चैवम्भूतं तदानन्त्यं तत्कथं तेषां क्षयः १ युक्तिरप्यत्र - सम्बन्धिशब्दावेसी, मुक्तिः संसारं विना न भवति संसारोऽपि न मुक्तिमन्तरेण ततश्च मच्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते- नानयोर्व्यवहारो युज्यत इति ॥ ५ ॥
अधुना चारित्राचारमङ्गीकृत्याह---
जे केइ खुड्डगा पाणा, अदुवा संति महालया । सरिसं तेहिं वेरंति, असरिसंती य नो वदे ॥ ६ ॥
व्याख्या -- ये केचन क्षुद्राः प्राणिनः एकेन्द्रियद्वीन्द्रियादयोऽश्वकाया वा पञ्चेन्द्रिया, अथवा 'महालया ' महाकावा