________________
| प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत् । इदमुक्तं भवति-सर्वेऽपि प्राणिनः सेत्स्यन्त्येव फर्माता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् । यदि पा 'ग्रन्थिका' इति अधिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं । प नो वदेद , तथा शाश्वताः]स्तारः सर्वकालस्थायिनस्तीर्थकरा भविष्यन्ति, नोच्छेनं यास्यन्ति इत्येवमपि नो वदेत् ॥ ४ ॥
तदेवं दर्शनाचारवादनिषेधं वाङ्मात्रेण प्रदर्याधुना युक्तिं दर्शयितुमाह-~-- एएहि दाहिं ठाणेहि, धवहारो ण विजती। एएहिं दोहि ठाणेहिं, अणायारं तु जाणए ॥ ५॥ ___ व्याख्या-सर्वे शास्तारः क्षयं यास्यन्ति शाश्वता वा भविष्यन्तीति, यदि वा सर्वे शास्तारस्तदर्शनअपना का] से
स्यन्ति, शाश्वता का भविष्यन्ति, यदि वा सर्वे प्राणिनो विसदृशाः सदृशा बा, तथा प्रन्थिकसवास्तद्रहिता वा भविष्यन्ती| त्येवमनयोयोः स्थानयोर्व्यवहारो न विद्यते, तथाहि-' सर्वे शास्तारः क्षयं यास्वन्ती'त्येतदयुक्तं, क्षयनिवन्धनस्य कर्म णोऽभावात् सिद्धानां क्षयामावः, [अथामवस्थ केवल्पपेक्षया चेदभिधीयते तदप्ययुक्तं, यतोऽनाधनन्ताना केवलिना सद्भावाद , IN मरतेषु केवलिना विरहे महाविदेहेषु सर्वदा केवलिसद्भावः । तथा सर्वेऽपि मन्याः सेत्स्यन्तीत्येतदपि न स्यात् , यतः श्रीभग| क्त्यां जयन्तीप्रश्नाधिकारे "सब्वे विणं भंते ! भवसिद्धिया जीवा सिज्झिस्संति ?" भगवानाह -"हंता जयंती ! भवसिद्धिया जीवा सिज्झिस्संति xxx भवसिद्धियविरहिए लोए भविस्सही नो इणम सम" इत्यादि. भगवदुक्कवचनप्रामाण्याच्यजीवविरहितं जगम भविष्यति, युक्तिश्चात्र भगवतीहत्तितोऽनसेया, तथा च "जाया होही