________________
किमित्येकान्तेन न षदेदित्याह
एएहिं दोहिं ठाणेहि, ववहारो ण विजई। एएहिं दोहि ठाणोहिं, अणायारंतु जाणए ॥३॥ व्याख्या-अयं लोको नित्य एवानित्य एव बा, अथवा सर्व वस्तु नित्यमेवानित्यमेव वा, एताभ्यां स्थानाम्यामभ्युपगम्यमानाभ्या अनयोर्वा पक्षयोर्व्यवहारो लोकस्यै हिकामुष्मिकयोः कार्ययोः प्रवृचिनिवृत्तिलक्षणो न विद्यते, एतावता एकान्तपक्षं नाश्रयेत् , एकान्तपक्षामयणं स्वनाचार:, स्याद्वादपक्षाश्रयणं त्वाचार इति । अत्र हेतुयुक्तयो वृहट्टीकातोऽव. | सेया, अत्र तु संक्षेपेण सूत्रार्थस्यैव प्रकाशनमिति माथार्थः ॥ ३ ॥ INI तथाऽन्यमप्यनाचार निपे काम आह| समुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। गंठिगा वा भविस्संति, सासयंति व णो वए ॥४॥ ___व्याख्या-सम्यनिरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं यास्यन्ति यदिवोच्छेत्स्यन्ति-सिद्धि यास्यन्ति, के ते शास्तार-स्तीर्थरास्तच्छासनप्रतिपमा वा 'सर्च' निरवशेषाः सिद्धिगमनयोग्या मन्याः, ततश्चोत्सबभन्यं जगत्स्या
दिति, अत्र शुष्कतर्काभिमानग्रहगृहीता युक्ति प्रकाशयन्ति-जीवसद्भावे सत्यप्यपूर्वोत्पादामावात् अभव्यस्य च सिद्भिगमना4 सम्मवात् कालस्य चानन्त्यात् निरन्तरं सिद्धिगमनसम्मवेन तदधयोपपत्तेपूर्वमन्यजीवोत्पत्रमावाल्योच्छेद इत्येवं नो
वदेव , तथा सर्वेऽपि प्रागिनः ' अनीदृशाः' न साम्राकाराः सन्तीत्येवमपि नो वदेत् । तथा प्रन्धिकाः सचा:-सर्वेऽपि