________________
लणेणं देते पक्खालेज्जा, नो अंजणं नो वमणं नो धू[ वणिचं ]मणत्तं पि आ[इते दत्ते, से भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उपसंते परिनिव्वुडे, एस खल्लु भगवया अक्खाए संजयविरयपडिहयपञ्चक्खायपावकम्मे, अकिरिए संबुडे एगंतपंडिए यावि भवति चिवमि । [सू० ५] । बीयसुयक्खंधस्स चउत्थं पच्चक्खाणकिरियानाम अज्झयणं, समत्तं । . व्याख्या एवं स मिक्षु-निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रशासनादिकाः क्रिया अकुर्वन् सावधक्रियाया अभावादक्रियोऽक्रियत्वास प्राणिनामक्षकोऽव्यापादको यावदेकान्तेनैत्रासौ पण्डितो भवति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
-
इति श्रीपरमसुविहितखरतरगच्छविभूषण पाठकप्रवरश्रीमत्साधुरङ्गगणिररगुम्फितायां श्रीसूत्रकताङ्ग
दीपिकायां द्वितीयश्रुतस्कन्धे समाप्तं प्रत्याख्यानक्रियाख्यं चतुर्थमध्ययनमिति ॥ ४ ॥
Ratn.svems
0
99999