________________
पडिसंवेदेमि, इञ्चेवं जाण सवे पाणा जाव सवे सत्ता दंडेण वा जाव कवालेण वा आताडिजमाणा वा उवहम्ममाणा वा तजिजमाणा वा ताडिजमाणा जाव उबद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारकं दुक्खं भयं पडिसंवेदिति । एवं नचा सवे पाणा [जाव सवे सत्ता] ना इंतवा जाव न उद्दवेयबा, एस धम्मे सुद्धे धुवे नितिए सासए समिच लोगं खेदन्नहिं पवेइए । ____ व्याख्या-तत्र खलु भगवता षड्जीवनिकायाः संयमसद्भावे हेतुत्वेनोपन्यस्तार, यथा प्रत्याख्यानरहितस्य षद्जीवनिकायाः संसारगतिनिबन्धनत्वेन कथिताः एवं त एवं प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम्-"xजे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे । गणाणाईचा लोगा, दोण्हवि पुण्णा भवे तुल्ला ॥१॥" इदमुक्तं भवति-यथाऽऽत्मनो दण्डाद्युपत्राते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघाताभिवर्सते, एष। धर्मः सर्वापायताणलक्षणो ध्रुवो नित्यः शाश्वतः परैः क्वचिदप्यस्खलितो युक्तिसङ्गतत्वात् । अयं च धर्मः सम्यकशुद ( इत्यवमभ्य लोकं चतुर्दशरज्ज्वात्मकं खेदः प्रवेदितः।
एवं से भिक्खू विरते पाणाइवायाओ जाव मिच्छादसणसल्लाओ, से भिक्खू णो दंतपक्खा४ ये यावन्तश्च हेतवो भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः ॥ १ ॥