________________
एवं खलु भगवया अक्खाए-असंजए अविरए अप्पडिहयपश्चक्खायपावकम्मे सकिरिए असंखुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवके सुविणमवि ण
पासइ पावे य से कम्मे कज्जति । [ सू० ४] या व्याख्या एवं 'भगवता' तीर्थकताऽऽख्यातमित्यादि यत्प्राक्प्रतिज्ञातं तदेवास्मिन् सूत्रालापके दर्शितं, व्याख्यान |
प्राग्वत् ज्ञेयमिति, पापं च कर्म लगत्येव । तदेवमप्रत्याख्यानिनः कर्मसम्मत्रात्तत्सम्म च नारकतिर्यनरामरगतिKI लक्षणं संसारमवगम्य संजातवैराग्यः शिष्यः आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह
चोयगः-से किं कुवं किं कारवं कहं संजयविरयपडियपच्चक्खायपावकम्मे भवति ? । व्याख्या-शिष्यः प्राह-भगवन् ! किमनुष्ठानं स्वतः कुर्वन् ? किं वा परं कारयन् ? केन प्रकारेण संयतविरतपतिहसप्रत्याख्यातपापकर्मा जन्तुर्भवति ? इत्येवं पृष्टे सत्याचार्य आह
तत्थ खल्लु भगवया छज्जीवनिकाया हेऊ पन्नत्ता, [तं जहा-] पुढविकाइया जाव तसकाइया, से जहा नामए ममं अस्तातं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा आतालिज्जमाणस्स वा जाव उद्दविजमाणस्स वा लोमुक्खणणमायमावि हिंसाकारगं दुक्खं भयं