________________
(ऽसंझिकायात् ) सनिकायं संकर्मिति ( संक्रान्ति ) १, सन्निकायाओ [वा ] असन्निकार्य संकर्मिति २, सनिकायाओ [ वा ] सन्निकायं संकर्मिति ३, असनिकायाओ [वा ] असन्निकार्य संकर्मिति ४ । ___ व्याख्या-तत्र प्राक्तनं कर्म यदुदीर्ण यच्च बद्धभास्ते, तस्मिन् सत्येव तत्कर्म 'अविविच्य ' अपृथक्कृत्य तथाऽविधूया- | ऽसमुच्छिद्याननुताप्य तदेवमपरित्यक्तकर्माणोऽसंझिकायात्संशिकायं सङ्कामन्ति तथा संत्रिकायादसंज्ञिकायमिति [ संज्ञिकायात्संज्ञिकार्य असंझिकायादसंज्ञिकायं ] । तय]या नारका:-सावशेषकर्माण एव नरकावृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, एवं देवा अपि प्रायस्तरकमशेषतया शुभस्थानेषूत्पद्यन्त इत्यवमन्तव्यम् । अत्र चतुर्मनिका सूत्रेणैव दर्शिता ।
जे एए सन्नी वा असन्नी वा सवे ते मिच्छायारा निच्चं ] पसढविउवातचित्तदंडा, तं जहाWI पाणातिवाते वा जाव मिच्छादसणसल्ले ।
___ व्याख्या-सर्वेऽप्येते संजिनोऽसंझिनो वा मिथ्याचारा, अप्रत्याख्यानिवादित्यभिप्रायः, सर्वजीवेष्वपि नित्यं प्रशठ व्यतिपातचित्तदण्डा भवन्तीत्येवम्भूताश्च प्राणातिपातायेषु सर्वेष्वप्यावद्वारेषु वर्तन्त इति । तदेवं व्यवस्थिते यदुक्तं परेम तग्रथा-'इहाविद्यमानाऽशुभयोगसम्मवे कथं पापकर्म बध्यते ?' इत्येतनिरस्तं, विरतेरभावादकृर्वतामपि पाप लगत्येवेति मावः।