________________
१
यद्यपि देशकालस्वभावविप्रकृष्टाना, न सर्वेषां दुःखमुत्पादयन्ति तथापि विरतेरभावाचत्प्रत्ययिकेन कर्मणा वध्यन्ते, तदेवं ।। विप्रकृष्टविषयेऽपि बन्धकाः स्युरविसरका । अथोपसंमिहीसा इति
इति खल्ल ते असनिणो वि सत्ता अहोनिसं पाणातिवाए उवक्खाइजंति, जाव अहोनिसं परिग्गहे उक्खाइजति जाव मिच्छादसणसल्ले उवक्खाइज्जति । ____ व्याख्या-' इति खलु' इह खलु ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तों न संज्ञा न प्रज्ञा न मनो 10 न बाक् [न] स्वयं कत्तुं नान्येन कारयितुं न कुर्वन्तमनुमन्तुं वा प्रत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं
प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनं यावत् परितापनपरिक्लेशादप्रतिविरता, असंझिनोऽपि सन्तोऽहनिशं प्राणातिपाते कर्तव्ये तद्योग्यतया तदसम्प्राप्तावपि प्रामघातकबदुपाख्यायन्ते-कथयन्ते, याबन्मिथ्यादर्शनमुल्ये उपाख्यायन्ते, एतावता असंझिनामपि प्राणिनां किमप्यकुर्वतामपि अविरतत्वापापकर्मबन्धो जायत इति भावः । तदेवं दृष्टान्तवयं प्रदर्य तत्पतिबद्धमेवाऽयशेष प्रतिपादयितुं शिष्यः प्रश्नं करोतिकिमेते सत्ताः संज्ञिनोऽसंज्ञिनश्च मन्यामध्यत्त्ववानियतरूपा एवाहोस्थित् ।। | संजिनो भूत्वा असंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवं शिष्येण प्रतिपादिते सत्याहाचार्य:
सम्बजोणिया वि खल्ल सत्ता सन्निणो हुन्छा असन्निणो हुंति असनिणो हुन्चा सनिणो इंति । होचा सन्नी अदुवा असन्नी।