________________
जूरणया तिष्पणयाए पिणयाए परितप्पणयाए ते दुक्खण- सोयण जाव परितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरता भवति ।
व्याख्या -' से किं तं असन्निदिते' इत्यादि, 'असंज्ञिनो' मनोत्रिकलाः सुसमचमूच्छितादिवत्, ये हमे अ संज्ञिनः पृथिवी कायिकाः यावद्वनस्पतिकायिकास्तथा षष्ठा अप्येके साः प्राणिनो विकलेन्द्रियाः यावत्सम्मूच्छिमपञ्चेन्द्रियास्ते सर्वेऽप्यसंज्ञिनो येषां नो 'तर्कों' विचारो मीमांसाविशिष्टविमर्शो विद्यते, यथा- कस्यचित्संज्ञिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयं १ स्थाणुरुत पुरुष इत्येवमात्मक ऊह-स्वकी सम्भवति नैवं तेषामसंज्ञिनां तर्कः सम्भवतीति । तथा ' संज्ञा ' पूर्वोपलब्धेऽर्थे तदुचरकालपर्यालोचनं, सा संज्ञा येषां नास्ति, तथा 'प्रज्ञा' बुद्धिः साऽपि नास्ति, तथा मनस्तथा वाक्वचनं, साऽपि न विद्यते, तथा स्वयं करोमि अन्यैव कारयामीत्येवम्भूतोऽध्यवसायो नास्ति तेऽप्यसंज्ञिनो बालबद्धाला दिवा रात्रौ [बा] सुप्ता जाग्रदवस्था वा सर्वजीवानाममित्रभूता उच्पन्ते, विस्तेरभावात् । एवमष्टादशपापस्थानकेष्वयायोज्यन्ते । असंज्ञिनो हि विरतेरभावादविरताः, अविरतत्वाश्च कर्म्मणां बन्बका एवेति । यद्यप्यसंझिनो [ विशिष्ट ] मनोव्यापाररहितास्तथाऽपि सर्वप्राणिनां दुःखोत्पादनतया तथा शोचनतया - शोकोत्पादनतया तथा जूरणतया - वयोहा निरूपया तथा 'तिष्पणयाए ' त्रिभ्यो मनोवाक्कायरूपेभ्यः पावनं त्रिपातनं, वृद्धावस्तथा, यदि वा 'तिप्पणयाए'चि परिदेवनतया तथा 'पिट्टणयाए ' मुष्टिलोष्टादिप्रहारेण तथा [ तथाविध ] परितापनतया - पहिरन्तत्र पीडया, ते चासंज्ञिनो