________________
| प्रत्ययिकं कर्म बनाति । एवं देशकालस्वभावविप्रकष्टेष्वपि जन्तुषु अविरतत्वादमित्रभूतो भवति तत्प्रस्पयिकं च कर्माऽचि. नोति, सोऽयं संजिदृष्टान्तो भिहितः, स च कदाचिदेकमेव पृथ्वीकार्य न्यापादयति शेषेषु नित्तः, कदाचिद् द्वावेवं त्रिकादिकाः संयोगा भणनीयाः, पावत्सर्वानपि व्यापादयतीति । स सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्व विषयारम्मप्रवृतः, यथा कश्चिद्वामघाताय प्रवृत्तः, यद्यपि च तेन विवक्षितकाले केचन पुरुषा न शास्तथाप्यसो ततोऽनिवृचत्वात्तद्घातक | इत्युच्यते, एवं जीवोऽप्यविरतत्वात् प्राणातिपातमृषावादादसमैथुनपरिग्रहक्रोधमानमागालोमादिकमकुर्वन्नपि तत्कर्माऽचिनोति, अष्टादशपापस्थानान्यकुर्वतोऽपि कर्मबन्धः स्यादविरतत्वादिति भावः । इति संनिदृष्टान्तः, अधुना असंझिदृष्टान्तः कथ्यते--
से किं तं असन्निदिéते ? जे इमे असन्निणो पाणा, तं जहा-पुढविकाइया जाव वणस्सइकाइया छट्ठा वेगतिया तसा पाणा, जेसिं णो तकाइ वा सन्नाति वा पन्नाति वा मणेति वा वईति वा सयं वा करणाए अन्नहिं वा कारावित्तए करतं वा समणुजाणित्तए, तेवि णं बाला सव्वोर्सि पाणाणं जाव सम्बेसि सत्ताणं दिया वा राओ वा सुत्ता वा जागरमाणा वा अमित्तभूता मिच्छासंठिया निचं पसढविउवातचित्तदंडा, तं० पाणाइवाए जाव मिच्छादसणसल्ले । इच्चेवं [ जइवि] जाव (1) नो चेवणं मणे नो चेव गं धई [तहवि ] पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए