________________
TRY एक कथ्यते, अस्य चार्थस्य सुखप्रतिषचये भगवता द्वौ दृष्टान्तौ प्रजप्तौ, तद्यथा-संजिष्टान्तोऽसंशिष्टान्तश्च । अथ कोऽयं |
संझिदृष्टान्तः ? ये केचन इमे संजिनः पंचेन्द्रियाः पर्याप्तकाः, एषां च मध्ये कश्चिदेकः षड्जीवनिकायान् प्रतीत्येवम्भूतां E-N'प्रतिक्षा' नियम कुर्यात् , यथाऽहं षड्जीवनिकायमध्ये पृथिवीकायेनकेन वालुकाशिलोपललवणादिस्वरूपेण 'कुत्य'
| कार्य काँ, सचैवं कृतप्रतिस्तेन तस्मिंस्तस्माच्च तं करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यैवम्भूतो भवत्यच्यवसाय:-खल्बई पृथिवीकायेन कृत्यं करोमि कारयामि [च], तस्य च सामान्य कृतप्रतिज्ञस्य विशेषामिसन्धि व भवति, यथाऽहं कृष्णन वा श्वेतेन वा पृथिवी कायेन कार्य करोमि [ कारयामि च], सामान्येन वचसाऽहं । पृथिवी कायारम्भ करिष्यामि एवं स सर्वस्मात्पृथ्वीकायादनियत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र सर्वत्र पृथिवीकाये खननस्थाननिषीदनत्वग्वर्सनोचारप्रश्रवणादि[करण ]क्रियासद्भावात्सर्वस्मात्पृथिवीकायादनिवृत्तवात, एवमोजोवायुवनस्पसिष्वपि वाच्यं, तत्राप्कायेन स्नानपानावमाहनभाण्डोपकरणधारनादिषूपयोगा, तेजस्कायेनापि [ पचनपाचनवितापनप्रकाशनादिपु, वायुनाऽपि ] व्यजनतालवृन्तोत्पादितव्यापारादिषु प्रयोजनं, वनस्पबिनाऽपि-कन्दमूलफलपत्रवशाखायुप- योग, एवं विकलेन्द्रिय-पञ्चेन्द्रियेष्वप्यायोज्यम् । तथैका कश्चित् पदस्वपि जीवनिकायेनविरतोऽसंयतत्वाच्च तैरसौ 'कार्य' सावद्यानुष्ठानं स्वयं करोति कारयति च परस्तस्य च क्वचिदपि नित्तेरभावादेवम्भूतोऽयवसायो भवति, तद्यथा-एवं स्वस्वहं
पभिरपि जीवनिकायैः सामान्येन कृत्यं रोमि, न पुनस्तद्विशेष प्रतिक्षेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽप्रति. । हतप्रत्याऽख्यातपापकर्मा भवति । एवमष्टादशपापस्थानकेन्वयायोज्यम् । तदेवमसौ हिंसादीन्यकुर्वमपि अविरतत्वाच