________________
जाव तसकार्य से एगतिओ [ पइन्नं कुज्जा ] पुढविकाएणं किच्चं करेइ[वि] कारवेइ [वि], तस्स एवं भवइ - एवं खलु अहं पुढविकाएणं किच्चं करेमि वि कारवमि वि, णो चेवणं से एवं भवइइमेण वा [ इमेण वा ], से य तेणं पुढविकाएणं किन्यं करेति विकारखेति वि, से णं ताओ पुढविकायाओ अस्संजयाविरयअप्पडियपञ्चकखायपावकम्मे यावि भवति, एवं जाब तसकाएत्ति भाणियां । से एगतिओ छहिं जीवनिकाएहिं किच्चं करेति विकारवेति वि, तस्स णं एवं भवतिएवं खलु अहं छज्जीवनिकाएहिं किच्चं करेमि चि कारवेामे वि, णो चेव गं से एवं भवति - इमेहिं
[ इमेहिं वा सेय तेहिं छाहें जीवनिकाएहिं जाव कारवेइ वि ], से य तेहिं छहिं जीवनिकापि असंजय अविरय अप्पाडियपच्चक्खाय पापकम्मे, तं जहा - पाणातिवाए जाव मिच्छादंसणस, एस खलु भगवता अक्खाए - असंजए अविरए अप्पडियपच्चखायपावकस्मे सुविणमवि अपस्तो पावे च से कम्मे कज्जति, से तं सन्निदिते ।
व्याख्या -- पद्यपि सर्वेषु जीवेषु देशकालस्वभावविप्रकृष्टेषु बधकचिचं नोत्पद्यते तथाप्यसावविशविप्रत्ययत्वासेध्वमुक्तवैर