________________
नो इणमट्ठे समट्टे [ चोदकः ] । इह खलु बहवे पाणा० जे इमेणं सरीरस मुस्सएणं नो दिट्ठा वा सुया वा नाभिमता वा, विनाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवातचित्तदंडे, तं जहापाणाइवाए जाव मिच्छादंसणस ॥ [ सू० ३]
व्याख्या- 'नो इणमङ्के समट्टे' नायमर्थः समर्थः यदकुतोऽञ्जतः अमनस्कस्यापि पापकर्म्म लगति, नायमर्थः समर्थ:- प्रतिपत्तुं न योग्य इति । तत्र शिष्यः कारणमाह-' इह खलु' चतुर्दशरज्ज्ञात्मके लोके 'बहवो 'ऽनन्ताः प्राणिनः सन्ति देशकालविप्रकृष्टास्तथाभूता बहवः सन्ति ये अनेन शरीरसमुच्छ्रयेण न कदाचिदृष्टाश्चक्षुषा न श्रुताः श्रवणाभ्यां विशेषतो नाभिमता - इष्टा, न च विज्ञाताः स्वयमेवेत्यतः कथं तद्विषयस्तस्यामिश्रभावः स्यात् १, अतस्तेषां कदाचिदप्यविज्ञान कथं प्रत्येकं वधं प्रति चिरासमादानं मवति ? न चासौ तान् प्रति नित्यं प्रशउव्यतिपातचितदण्डो भवतीति । एवं च व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते, इत्येवं प्रतिपादिते सति परेण आचार्य आद
तत्थ खलु भगवया दुवे दिट्ठता पन्नत्ता, तं जहा - सन्निदिते य असन्निदिट्ठते य, से किं तं सन्निदिते?, २ जे इमे सन्निपंचिंदिया पज्जत्तगा, एतेसि णं छज्जीवनिकाए पहुच, तं० - पुढविकार्य