________________
1 कृतवीर्य व्यापाद्यापि तदुत्तरकालं सप्तवारानिक्षत्रां पृथिवीं चकार, एवमसात्रमित्रभूतो मिथ्याविनीतश्च भवति । एवं IN
स्खलु भगवया' इत्यादि, यथाऽसौ यधकोऽवसरापेक्षी न साबद्घातयति [अथ च] अनिवृत्तत्वादोयदुष्ट एव, एवमसावयेकेन्द्रियादिकोऽस्पष्टविज्ञानोऽप्यविरतत्वाचथाभूत एव-अविरताप्रतिहताप्रत्याख्याताऽसक्रियादिदोषदुष्ट एवेति, शेष सुगम, यावत्पापं कर्म क्रियत इति ।
जहा से वहए तस्स वा गाहावइस्स वा[ जाव तस्स वा रायपुरिसस्स पत्तेयं[ पत्तेयं चित्त| समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमितभूते मिच्छासंठिए[ निच्चं पसढविउवातचित्तदंडे भवति, एवामेव बाले सवेसि पाणाणं जाव सबेसि सत्ताणं पत्तेयं[ पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवातचित्तदंडे भवति ॥ [ सू० २]
व्याख्या-यथाऽसौ वधको वध्यस्य विनाशं चिन्तयन् अनिम्नबपि अमित्रभृतः कथ्यते, तदनु तस्य वधमकुर्वतोऽपि पापकर्म जायते, एवं बाल एकेन्द्रियादिरपि सर्वेषां प्राणिनाममित्रभूतः कथ्यते, अविस्तत्वात् , एकेन्द्रियादेरप्यकुर्वतोऽपि बन्धो भवति पापकर्मण इति । एवमाचार्येण प्रतिपादिते सति शिष्यः कथयति