________________
आचार्य आह-अहा से वहए तस्स गाहावइस्स[ वा ]तस्स गाहावइपुत्तस्स[ वा ]तस्स वा रन्नो तस्स वा रायपुरिसस्स खणं निदाय पविसिस्सामि खणं लट्टणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा आमित्तभूते मिच्छासंठिए निचं पसढविउवायचित्तदंडे [भवइ ] एकामेव वाले वि सन्वेसिं पाणाणं जाव सोसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासठिए निच्चं पसढविउवायचित्तदंडे [ भवइ ], तं जहापाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवता अक्खाए-असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते आवि भवति, से बाले अवियारमणवयणकायवक्के सुविणमविण पस्सति पावे य से कम्मे कजति । ___व्याख्या-'जहा से पहए' इत्यादि, यथाऽसौ वधक इत्यादिना दृष्टान्तमनूध दान्तिकमर्थ दर्शयितुमाह
एवामेवे इत्यादि, यथाऽसौ वषकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमसावपि वालोऽस्पष्टविज्ञानो निवृत्तेरमावात्सर्वेषां प्राणिनां व्यापादको भवति यावन्मिध्यादर्शनशल्योपेतो भवति, पबप्युस्थानादिकं विनय कृतश्विनिमिचादसौ विधत्ते तथाप्युदायिनूपमारकवदन्ताईट एवेति नित्यं प्रचठव्यतिपातचित्रदण्डम यथा परशुरामः