________________
-
|
| प्राणातिपाते विधेये प्रशठ[व्यतिपात ]चित्तदण्डः, एवं मृषावादावचादानमैथुनपरिग्रहेष्वपि याज्यं, यावन्मिध्यादर्शन
शल्यमिति । तेषामिहैकेन्द्रियविकलेन्द्रियादीनामनिवृत्तवान्मिध्यात्वाविरतिप्रमादकपाययोगानुगतता इति द्रष्टव्यं, सद्भावास | ते कथं प्राणातिपातादि दोपवन्तो न भवन्ति ? एतावता एकेन्द्रियविकलेन्द्रियाः प्राणातिपातादिदोपवत्तया अध्यक्तविज्ञाना
अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव, तदेवं व्यवस्थिते यत्प्रामुक्तं परेण, यथा-अव्यक्तविज्ञानानामनामतां अमनस्कानां न कर्मबन्ध इत्येतन्मृषा । साम्प्रतमाचार्यः स्वपक्षसिद्धये स्टान्तमाह
तत्थ खल्ल भगवता वहए दिटुंते पन्नत्ते, से नहा नाम, बहर तिका गाहावहार वा गाहावइ । पुत्तस्स वा रन्नो वा रायपुरिसस्त वा खणं निदाय पविसिस्सामि खणं लभृणं वहिस्सामिति) पहारेमाणे से किं नु हु नाम से वहए तस्स गाहावइस्स वा [ तस्स ] गाहावइपुत्तस्स वा तस्स वा रण्णो तस्स वा रायपुरिसस्स खणं निदाय पविसिस्सामि खणं लणं वहिस्सामि[चि] पहारेमाणे | दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवति ? एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ।
व्याख्या-तत्र खलु भगवता वधकदृष्टान्तः प्राप्तस्तद्यथा-वधका कश्चित्स्यादिति, कुतत्रिनिमित्तापितः सन् ।