________________
- कस्य मनोवाकायव्यापारस्यामाधात् , अर्थतन्यापारमन्तरेणापि कर्मबन्ध इष्यते ? एवं च सति मुक्तानामपि कर्मपन्धः |
स्वात् , न चैतदिध्यते, तस्मान्नैवं बन्धा, तत्र यदेवम्भूतैरेव मनोवाकायच्यापारैः कर्मबन्धोऽभ्युपगम्यते । तदेवं व्यवस्थिते । सति ये ते एवमुक्तवन्तस्तद्यथा-अविद्यमानैरेवाशुभैयोंगैः पाप कर्म क्रियते, मिथ्या ते एवमुक्तवन्त इति स्थितम् । तदेवं । शिष्येणाचार्यपक्ष क्षयित्वा स्वपक्षे व्यवस्थापिते सत्याचार्य आह-तं सम्म'मित्यादि, यदेतन्मयोक्तं प्राग् यथाऽस्पष्टा- liy ध्यक्तयोगानामपि कर्म बध्यते तत् 'सम्यक्' शोभनं युक्तिसङ्गतं इति । एवमुक्तं पर आह- कस्य हेतोः?' केन कारणेन ? || तत्सम्यगिति चेदाह
तत्थ खल्लु भगवया छज्जीवनिकाया हेऊ पन्नत्ता, तं जहा-पुढविकाइया जाव तसकाइया, इच्छेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपञ्चक्खायपावकम्मे निचं पसढविउवातचित्तदंडे, तं जहा-पाणाइवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले । ____ व्याख्या-आचार्य आह-तत्र खलु भगवता पड्जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्तास्तद्यथा-पृथिवीकायिका | यावत्रसकायिका इति । कथमेते षट्कायाः कर्मवन्धस्य कारणमित्याह-'इचेएहिं' इत्यादि, इत्येतेषु पृथिव्यादिषु षड्. जीवनिकायेषु अप्रतिहतप्रत्याख्यातयापकर्मा प आत्मा जन्तुः 'नित्यं सर्वकालं प्रकर्षेण शठः तथा 'व्यतिपाते' प्राणिध्यपरोपणे चिचं यस्य स व्यतिपातविचा, [स्वपरदण्डहेतुत्वाइण्डः] प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति आत्मा, तद्यथा-'