________________
अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कज्जइ, अन्नयरीए वतीए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पात्रे कम्मे कज्जति, [ इणंतरस समणक्वस्स सवियारमणवयणकायवक्कस्स सुमिणमवि पासओ एवंगुणजातीयस्स पावे कम्मे कज्जइ । ] पुणरवि चोगे एवं बवीति- तत्थ णं जे ते एवमाहंसु-असंतपणं मणेणं पावएणं असंतीया वतीए पाविया असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकाय कस्स सुविणमवि अपस्सओ पावे कम्मे कज्जति, [ तत्थ णं ] जे [ ते ] एवमाहंसु तं मिच्छा | तत्थ पन्नव चोयगं एवं वयासी - [ तं सम्मं ]जं मए पुवं वृत्तं असंतपणं मणेणं पावएणं असंतियाए वईए पावियाए असंतपणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणarrataकस्स सुविणमवि अपस्सओ पावे कम्मे कजइ तं सम्मं । [ कस्ल णं तं हेउं ? । ]
व्याख्या - कर्माभवद्वारभूतैर्मनोवाक्कायकर्मभिः कर्म बद्ध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्या मनसा वाचा कायेन च तत्प्रत्ययिकं कर्म वज्यते । तथा मतस्वान्समनस्कस्य सविचार मनोवाक्कायवाक्यस्य स्वमपि पश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म बद्ध्यते, न पुनरेकेन्द्रिय विकलेन्द्रियादेः पापकर्मसम्भव इति तेषां घात