________________
तथाऽप्रतिहताप्रत्याख्यातपापकर्मा मनति, एवंविधो जीवो मगत्रता असंयत अविरत अप्रतिहत प्रत्याख्यातपापकर्मा सक्रिय असंवृत एकान्तबाल एकान्त सुप्त कथितः, तदेवम्भूतच बालसुप्ततया ' अविचाराणि ' अविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा अविचारितमनोवाक्कायः निर्विवेकतया पडुविज्ञानरहितः स्वमपि न पश्यति, तस्य चाव्यक्तविज्ञानस्य स्वप्रमप्यपश्यतः पापं कर्म बध्यते एतावता यद्वस्तु स्वमेsपि नापाति कदाचिदृष्टमपि न तस्यापि कर्मवन्धो लगति, अव्यक्तविज्ञानेनापि प्राणिना पाप कर्म क्रियत इति
। तत्र चैवं व्यवस्थिते परः प्रज्ञापकमेवमवादीत्[-अत्र चाचार्याभिप्रायं परः प्रतिषेधयति -
असंतपणं मणेणं पावएणं असंतिआए वतीए पावियाए असंतपणं कारणं पावपूर्ण अद्दणंतरल अमण [ख] स अवियारमणवयणकायवक्कस्ल सुमिणमवि अप्पस्सओ पात्रे कम्मे नो कजइ, कस्स णं तं हेउं ? चोयगे एवं बवीति
व्याख्या - अविद्यमानेन असता मनसा तथा अप्रवृतेनाशोभनेन, तथा वाचा कायेन च पापेन असता, तथा सच्चान् अनिनतः, तथाऽमनस्कस्याविचारर्मनोवाक्काय वाक्यस्थ स्वममप्यपश्यतः एवमव्यक्तविज्ञानस्य पापं कर्म न वपते, एवम्भूतविज्ञानेन पापं कर्म न क्रियत इति, तर्हि कथयन्तु पूज्याः १ कथं पाप कर्म षज्यते ? केन हेतुना-केन कारणेन कर्म्मबन्धः स्यात् ? नात्र कचिदव्यक्तविज्ञानत्वात् पापकर्म्म हेतुरिति । अथ पर एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह