________________
आवि भवति, आया एगंतदंडे आवि भवति, आया एगंतवाले आवि भवति, आया एगंतसुत्ते आवि भवति, आया अवियारमणवयणकायवक्के आवि भवति, आया अप्पडिहयपञ्चक्खायपावकम्मे आवि भवति, एस खलु भगवता अक्खाए असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से बाले अवियारमणवयणकायवक्के सुविणमवि ण पस्सति, पावे य से कम्मे कजइ सू. १] लत्य चोपए पनवगं एवं वदासि___व्याख्या--अयमात्मा-जीयः अनादिमिथ्यात्वाचिरतिप्रमादकषाययोगानुगततया स्त्रमावत एवाप्रत्याख्यान्यपि भवति, [अपि शब्दात् ] स एव कृतथिमिमिचात्प्रत्याख्यान्यपि भवति, तथा+अक्रियाकुचलोऽपि भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान्प्राणिनो [दण्डयतीति ] दण्डस्तदेवम्भूतो भवति, तथाऽऽस्मा एकान्तमालय मवति, 7 तथाऽऽत्मा एकान्त सुप्तश्च भवति, यथा द्रव्यमुप्तः शब्दादीन् विषयान जानाति हिताहितप्राप्तिपरिहारविकलश्च भवति । तथाऽऽत्माऽपि भावसुप्तो हिताहित न वेत्ति, तथाऽऽत्माऽप्रत्याख्यानक्रिय: सन् अविचारितमनोवाकायवाक्यचापि भवति, IN
+ " सदनुष्ठान किया, तस्यां कुशलः क्रियाकुशलस्तस्प्रतिषेधात्' इति वृह । x“वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वात्सुनवाक्यमहणं वाग्व्यापारस्य प्राचुर्यज्ञापनार्थम् । " इति हर्ष।
----