________________
द्विवेकी आहारगुप्तः पञ्चभिः समितिभिः समिता सहितोज्ञानादिमिः 'सदा सर्वकालं-यावदुच्छासं तावद्यतेत-संपमानुष्ठाने | प्रयत्नवान् मवेदिति । इतिः परिसमाप्त्यर्थे, अबीमीति पूर्ववत् ।
-
-
-
-
-
-
इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साघुरङ्गगणिवरगुम्फितायां श्रीसूत्रकचाङ्गदीपिकायां द्वितीये श्रुतस्कन्धे समाप्तमाहारपरिवाख्यं तृतीयमध्ययनमिति ।। ३ ।।
अथ प्रत्याख्यानक्रियाख्यं चतुर्थमध्ययनम् ।। अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्यनमारम्यते, तच्चेदम् ~~
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियानाम अज्झयणं, तस्स णं अयमद्धे पन्नत्ते-- ___ व्याख्या-श्रीजम्यूस्वामिनं प्रति श्रीसुधर्मस्वामी कथयति-श्रुतं मया [ आयुष्मता] भगवतेदमारूपात-इह खल प्रत्याख्यानक्रियानामाध्ययनं, तस्यायमों वक्ष्यमाणलक्षणस्तथाहि---
आया अपञ्चक्खाणी आवि भवति, आया अकिरियाकुसले आवि भवति, आया मिच्छासंठिए