________________
=
का
10
संभवा नाणाविहकमा, सरीरजोणिया सरीरसंभवा सरीखुकमा सरीराहारा कम्मोवगा कम्मनिदाना कम्यगईया कम्मट्टिया कम्मणा चैव विपरियासमुर्वेति । से एवमायाणह, से एव मायाणित्ता आहारगुत्ते सद्दिए समिए सया जए तिबेमि । [सू० २१]
ategoriधस्स आहारपरिन्नानाम तईयमज्झयणं समत्तं ॥ ३ ॥
व्याख्या - अथापरमेतदाख्यातं - सर्वे प्राणाः सर्वे भूताः सर्वे सच्चाः सर्वे जीवाःX नानाविधयोनिका नारक - तिर्यनरा मरादिगतिषुत्पद्यन्ते यत्र यत्रोत्पद्यन्ते तत्र तत्र तच्छरीराहारिणो भवन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारायाचगा नाश्कतिर्यद्धनरामरगतिषु जघन्य मध्यमोत्कष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति यो याहमिह भवेत् स ताग मुत्राऽपि भवतीत्येतनिरस्तं भवति, अपि तु कम्र्म्मोपगाः कर्मनिदानाः कम्यगतयो भवन्ति तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं दुःखमुपगच्छन्तीति । साम्प्रतमध्ययनार्थमुपसंजिहीर्षुराइ - ' से एवमायाण हे 'त्यादि, यदेतन्मयाऽऽदितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति, आहारागुप्तश्च कर्म्मादचे, कर्मणा च नानाविधासु योनिवरघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवं जानीत यूयं एतद्विपर्यासं दुःखमुपगच्छन्तीति । एतत्परिज्ञाय सदस
X जीवसत्वयोर्व्यत्ययेन निर्देशोऽन ।