________________
सोगंधिए य बोधव्वे | चन्द्रपभ-वेरुलिए, जलकंते सूरकंते य ॥ ४ ॥ एयाओ गाहाओ एएस भणियचाओ, जाव सूरकतत्ताए विउति, ते जीवा तेसिं नाणाविहाणं तस्थावराणं पाणाणं सिणेहमाहारिंति, ते जीवा आधारित पुढवसरीरं जाव संत, अवर वि य णं तर्सि तस्थावरजोणियाणं पुढ़वीणं जाव सूरकंताणं सरीरा नाणावण्णा जावमक्खायं, सेसा सिन्नि आलावा जहा उद्गाणं । [ सू० २० ]
व्याख्या – अथापरमेतत्पूर्वमाख्यातं, इहैके सच्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगा नानाविधत्रसस्थावराणां शरीरेषु सचिचेषु अचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा - सर्पशिरस्तु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुचयादिषु मौक्तिकानि, स्थावरेष्वपि चेष्वादिषु तान्येवेति एवमचिचेषुषरादिषु लवणभावेनोत्पद्यन्ते, एवं पृथिवी कायिका नानाविधासु पृथिवीषु शर्करा वालुका- उपल-शिला लवणादिभावेन तथा गोमेदकादिरत्नभावेन च वादरमणिविधानतया समुत्पद्यन्ते, शेषं सुगमं यावचत्वारोऽप्यालापका उदकगमेन नेतव्या इति । साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिपुराऽह
अहावरं पुरखायं सबे पाणा सबै भूया सवे जीवा सबे सत्ता नाणाविद्दजोणिया नाणाविह