________________
i
ST
स् ।
॥
प्राग्वद्रष्टया इति । साम्प्रतं वायुकादिश्याह
अहावरं पुरखायं इहेगतिया सत्ता नाणाविइजोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविद्वाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु [वा ] अचित्तेसु वा वाउकायत्ताए विउति, जहा अगणीणं तहा भणियवा चत्तारि गमा [सू० १९]
error - अयमालापकोऽग्निकाय गमेन व्याख्येयः । साम्प्रतमशेषजीवाधारं पृथिवी कायमधिकृत्याह
अहावरं पुरखायं, इहेगतिया सत्ता नाणाविदजोणिया जाव कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतचाओ-पुढवी सक्करा वालु-या य उनले सिलाय लोणूसे । अय-तउय तंब - सीसग - रुप्पसुवपणे य वयरे य ॥ १ ।। हरियाले हिंगुल्लुए, मणोसिलासासगंजणपवाले, अब्भपडलष्भवालय - बायरकाए मणिविणे || २ || गोमेज्जए य रुपए, अंके फलिद्दे य लोहियक्खे य। मरगय-मसाले, भुयमोयग-इंदनीले य ॥ ३ ॥ चंदण- गेरुय हंसगब्भ-पुलए