________________
| नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए । | विउद्घति, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिति, ते जीवा
आहारिति पुढविसरीरं जाव संतं, अवरे वि य गं तेसिं तसथावरजोणियाणं पुढवी( अगणी )णं सरीरा लाणावण्णा जाधमलासा, सेता शिन्नि आलावगा जहा उदगाणं ।
व्याख्या-अथैतदपरमाख्यातं, 'ह' संसारे 'एके' केचन ‘सत्राः ' प्राणिनस्तथाविधकर्मोदयवर्सिनो . नानाविषयोनयः प्राकमन्ता-पूर्वजन्मनि तथाविधं कम्र्मोपादाय तत्कर्मनिदानेन नानाविधाना सस्थावराणां प्राणिनां | शरीरेषु [ सचित्तेषु] अचिचेषु वाऽग्नित्वेन 'विवर्तन्ते ' प्रादुर्भवन्ति, तथाहि-पश्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे x विषाणसंह + सत्यग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंहर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेप्पषि यथासम्भवमायोजनीय, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेवग्निजीवाः समुत्पद्यन्ते, वे चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषं सुगमं, यावद्भवन्तीत्येवमाख्यातम् । अपरे प्रयोऽप्यालापकाः |
दसशयोः परिग्रहापेक्षया सचित्ताशयक्तत्वापेक्षया वा अचित्तभेदभिन्नता इति टिप्पणं सवृत्तिकमद्वितप्रती। + "स्पर्धायां तु समः परौ । हर्ष-घर्षों च सलाम-सङ्कमौ दुर्गसश्चरे ॥ ८७॥" इति शब्दरत्नाकरः कां० ६ ।