________________
जोणियाणं उदगाणं सरीरा नाणावण्णा जावमक्खायं ।
व्याख्या-प्रथाऽपरमेतदाख्यातं, इहैके सत्ता सकतनोदयाददायोनि[कपूर के]त्पबन्ने, ते च तेषामुदकसम्मवानासदकजीवानामात्माधारभूतानां शरीरमाहारयन्ति, शे सुगम, याबदारूपातमिति । साम्प्रतपुदकधारानासपूतरकादिका | स्त्रसान् दर्शयितुमाह
अहावरं पुरक्खायं इहेगतिया सत्ता उदगजाणियाणं जाव कम्मनिदाणेणं तत्थ बुकमा उदगजोणिएसु उदएसु तसपाणताए विउद्वति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संत, अवरे वि य णं तेसि उदगजाणियाणं तसथावराणं पाणाणं सरीरा नाणावण्णा जावमक्खायं । [ सू०१८]
व्याख्या-सुगमैव । अथाऽग्निकायमधिकृत्याह___ अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थ वुकमा ___x“अथापरमेतदारयातं, इहे के सवा उसकेषु उपयोनिषु चोदकेषु प्रमाणितया पूतरकादित्वेन विवर्तन्ते ' समुत्पपन्ते, ते | पोपद्यमानाः समुपसामवेषा-मुरकयोनि कानामुरकानां स्नेहमाहारयन्ति, शे सगमं, यावदारूयातमिति" इति वृत्तौ ।