________________
स्तबर्मणो विवराणि विधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहायन्ति, तथा अचित्तगादिशीरेऽपि, | तथा सचित्ताऽचित्तवनस्पतिशरीरेऽपि घुणकीटका: सम्पूछन्, र सम्भू रीरमाहारयन्तीति । साम्प्रत. | मकार्य प्रतिषिशदयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयमाह--- __अहावरं पुरक्खायं इहेगतिया सत्ता नाणाविहजोणिया, +[जाव कम्म० खुरदुगत्ताए एव. मक्खंति, इहेगइया सत्ता णाणाविहजोणिया] जाब + कम्मनिदाणेणं तत्थ बुकमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा । तं सरीरगं वायसंसिद्धं वा वातसंग. हितं वा वातपरिगतं वा उडवातेसु उहभागी भवति अहेवाएसु अहेभागी भवाति तिरियवातेसु तिरियभागी भवति, तं जहा-उस्सा हिमए महिया करए हरतणूए सुद्धोदए, ते जीवा तेसिं नाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारिति, [ते जीवा आहारिति ] पुढविसरीरं जाव संतं, अवरे वि य गं तेसिं तसथावरजोणियाणं उस्साणं जाव सुद्धोदगाणं सरीरा णाणा वण्णा । जावमक्खायं ।
+ + नास्त्येतश्चिन्हमध्यगतो मूलपाठः सवृत्तिकमुद्रिवप्रतिषु, परं दीपिकाप्रतिषु सर्वास्वप्यस्ति ।