________________
व्याख्या-प्रशान-नगोतामा 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिञ्जगत्येके सवास्तथाविधकोदयासानाविधकर्मोदया-बानाविषयोनिकाः सन्तो यावत्कर्मनिदानेन 'तत्र' वातयोनिकायकाये व्युत्क्रम्य-आगत्य नानाविधानो दर्दुरप्रभृतीनां प्राणिनां 'स्थावराणां च हरितलवणादीनां सचिसाचित्त मेदभित्रेषु शरीरेषु तद कायशरीरं वायुना निष्पादित वातेनैव सम्पग्गृहीतमभ्रकपरलान्तर्निवसं वायुनैवान्योऽन्यानुगतं, तथोर्द्धगतेषु वातेपूद्ध मागी भवति, अप्कायो हि गमनगतवातवशादिवि सम्मूछते जलं, तथाऽधस्ताद्गतेषु तदशावत्यथोमागी अायः, एवं तिर्यम्मतेषु वातेषु तिर्यम्भागी मवस्यप्कायः, इदमुक्तं भवति-बातयोनिकत्वादकायस्थ यत्र यत्रासो तथाविधारिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि सम्मुर्छते, तस्य चाभिधानपूर्वक दर्शयितुमाह-' ओस 'त्ति अवश्यायः हिमं महिका करकाः 'हरतणूए 'चि तृणाग्रव्यवस्थिता जलबिन्दवः, शुद्धोदकं प्रतीतमिति, इहोदकप्रस्तावे एके सचासत्रोत्पबन्ते स्वकर्मवशमास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्थावराणां स्वोसच्याधारभूतानां स्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न मवन्तीत्यर्थः, शेपं सुमतम् । तदेवं यातयोनि कमकायं प्रदर्याधुनाऽकायतम्भवमेवाकार्य दर्शयितुमाह
अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनिदाणेणं तस्थ वुकमा तसथावरजोणिएसु उदएसु उदगनाए विउद्घति, ते जीवा तेसिं तसथावरजोणियाणं | उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं