________________
व्याख्या - नानाविधानां खेचराणामुत्पचिरेवं द्रष्टव्या, उ [य]था-चपचिणां चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपचिणां सारस- राजहंस - काक-बकादीनां तथा समुद्गपक्षि-चितपश्चि बहवर्तिनां पतेषां यथावीजेन यथाऽवकाशेन चोत्पानामाहारक्रिया एवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं स्त्रपक्षाभ्यामावृश्य तात्रत्तिष्ठति यावत्तदण्डकं तद् ष्मणाऽऽहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चञ्च्चादिका नवयवान् परिसमापय्य भेदमुपयाति तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति शेषं प्राग्वत् । व्याख्याताः पश्चेन्द्रिया मनुष्यास्तिर्यश्वव तेषां चाद्दारो द्वेषा - आभोगनिर्वर्त्तितोऽनाभोग निर्वर्त्तितश्च तत्राऽनाभोग निर्वर्तितः प्रतिक्षणभावी आभोगनिवर्तितस्तु यथास्वं क्षुद्रेदनीयोदय मावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह
अहावरं पुरक्खायं इहेगलिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणात्रिहवुकमा तज्जोणिया तस्संभवा तदुक्कमा कम्मोवगा कम्मनिदाणेणं तत्थ वुक्कमा नाणाविहाणं तसथावराणं पोम्गलाणं सरीरेसु वा सच्चित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउद्धति । ते जीवा तेसिं नाणाविहाणं तस्थावराणं पाणाणं सिणेहमाहारिति । ते जीवा आधारित पुढविसरीरं जाव संतं, अवरेत्रिय णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा नाणावण्णा जावमक्खायं । एवं दुरूवसंभवत्ताए, एवं खुरदुगत्ताए । [ सू० १७ ]