________________
IFINI मंगमा
SSSSS
मंगुसाणं पयलातियाणं बिरालियाणं जोहाणं चउप्पाइयाणं, तेर्सि च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य, जहा उरपरिसप्पाणं तहा भाणियत्वं, जाव सारूविकडं संतं, अवरे वि य णं तसिं नाणाविहाणं भुयपरिसप्पपंचिंदियथलचरतिरिक्खाणं गोहाणं जावमक्खायं ।
व्याख्या-x [ नानाविधानां भुजाभ्यां ये प्र(परि)मन्ति तेषां, तद्यथा-गोधानलादीनां सम्मोपानेन यथाबीजेन यथाऽवकाशेन चोत्पत्तिर्भवति, ते चाण्डजत्वेन पोतजत्वेन चोल्पनास्तदनन्तरं मातुरूक्ष्मणा वायुना चाहारितेन वृद्धिमुपयान्ति । शेष ] सगुममेव पूर्वदन् । साम्प्रतं हे चरानुद्दिश्याह --
अहावरं पुरक्खायं नाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं, तं जहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं,तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए जाव जहा उरपरिसप्पाणं, नाण-ते जीवा डहरा समाणा माउए गायसिणेहं आहारिति । आणुपुवेणं वुहा वणस्सइकायं, तस-थावरे य पाणे, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं नाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं० चम्मपक्खीणं जावमक्खायं । [सू० १६]
x नास्त्येतचिन्हान्तर्वत्रिपाठः प्रत्यन्तरेषु। .