________________
SSSS
N व्याख्या-तत्र च जीवा उभयोरपि स्नेहमा[हार्य-आदाय स्वकर्मविपाकेन यथास्त्र स्त्रीपुंनपुंसकभावेन 'विउति'ति ।। विवर्तन्ते-समुत्पद्यन्ते ।
ते जीवा माउण उयं रियं तु गाय संशष्टुं कलसं किवितं तप्पढमयाए आहारमाह- M रिति । ततो पच्छा जं से माता नाणाविहाओ रसवईओ आहारमाहरेति ततो एगदेसेणं ओयमाहारित, आणुपुवेणं वुडा पलिबागमणुप्पवना ततो कायातो अभिनिवट्टमाणा इरिथ वेगया । जणयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा माउए खीरं । सपि च आहारित आणुपुत्रेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारिति पुढविसरीरं जाव सारूविकडं संतं, अवरे वियणं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमिगाणं अकम्मभूमिगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा नाणावण्णा भवंतीति मक्खायं ॥ [सू०१४] ___व्याख्या-ततस्ते जीवास्तत्रोत्पाः सन्तो मातुराहारमोजमा मिश्रेण वा लोमभिर्वाऽऽनुपूय॑गाहारयन्ति 'यथाक्रम'
आनुपूर्येण वृद्धिमुपगताः सन्तो 'गर्मपरिपाक' गर्भनिपचिमनुप्रपन्नास्ततो मातुः कायादमिनिवर्तमाना-पृथग्भवन्तस्त| योनेनिर्गच्छन्ति, ते च तथाविधकोदयादात्मनः स्त्रीभावमप्येकदा बनयन्ति अपरे केचन पुम्भावं नपुंसकमावं च, इदसतं