________________
कडाए जोगिए एत्थणं मेहुणवत्तिए नामं संजोगे समुपजाति, ते दुहओ विसिणेहूं संचिणति ।
व्याख्या -- अथानन्तरमेत 'पूरा' पूर्वमाख्यातं, तद्यथा - आर्याणामनार्याणां च कर्मभूमि जाकर्म भूमित्रादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणानीत्या समाख्यातं तेषां च श्रीपुंनपुंपक मेदभिमानां 'यथाबीजे ने 'ति यद्यस्प बीजं, सत्र स्त्रियाः सवन्धि श्रोणितं पुरुषस्य शुक्रमेतदुभयमप्यविद्धस्तं, शुक्राधिकं सन्मनुष्यस्य शोणिताधिकं खियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा ' यथावकाशेने 'ति यो यस्यावकाशो मातुरुदरक्ष्यादिकः, तत्रापि किल वामा खियो दक्षिणा कुक्षिः पुरुषस्योमयाऽऽश्रितः षण्ढ इति । तत्र चाविद्धस्ता योनिरविद्धस्तं + बीजमिति चत्वारो मङ्गकाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाश, न शेषेषु त्रिष्विति । अत्र च खीपुंसयोर्वेदोदये सति पूर्वकर्मनिवर्त्तितायां योनौ 'मैथुनप्रत्यथिको ' रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसका र्म्मणाम्यां शरीराभ्यां कम्मेरज्जुसन्दानितास्तत्रोत्पद्यन्ते । ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविस्तायां यो सत्यामिति, विद्धस्यते तु योनिः " पञ्चपञ्चशिका नारी, सप्तसप्ततिकः पुमानि” ति, तथा द्वादश मुहूर्त्तानि याच्छुक्रशोणिते अषिद्धस्तयोनि के भवतस्तत ऊर्द्ध समुपगच्छत इति ।
तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगताप विउर्हति ।
+ "बीजं १, अविध्वस्ता योतिर्विध्वस्वं बीजं २, विश्वस्ता योनिरविध्वस्तं बीजं ३, विश्वस्ता योनिर्विध्वस्तं । " इति इर्ष० ।