________________
जोणियाणं जाव श्रीयजोणियाणं आयजोणियाणं कायजोणियाणं[ जाव कूरजोणियाणं ]उदगजोणियाणं अवगजोणियाणं जाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा नाणावण्णा | जावमक्खायं १॥ [ सू०१३ ]
म्याख्या- वनस्पतावुत्पमा जीराः पृथिवीयोनिकानां तथोदकानां वृक्षाच्याहतणौषधिहरित योनिकानां पक्षाणां यावत्स्नेहमाहारयन्तीत्येतहारूयातमिति, तथा त्रमा प्राणिनां शरीरमाहास्यन्तीत्येतदवसाने द्रष्टव्यमिति । तदेवं वनस्पति.
न्यानो स्वरूपमभिहितं. शेषाः पृथिवीकायादयश्चत्वार एकेन्द्रिया उत्तस्त्र प्रतिपादयिभ्यन्ते, साम्प्रतंत्र त्रसकायिकस्यावसरः, स च नारकतिर्यङ्मनुष्यदेवभेदमिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्यार, [तथाहि-] दुम्कुत. कर्मफलभुजा केचन सन्तीत्येवं ते ग्राझाः, तदाद्वारोऽप्येकान्तेनाशुमधुगलनिवर्तित ओजसा, न प्रक्षपेणेति, देवा अप्यधुना पाहुल्येन अनुमानगम्या ए[व], तेषामन्याहारः शुभ एकान्तनोजोनिवर्णितो, न प्रक्षेपकत इति । स चाभोगनिवर्तितोऽना[मोगकृतथ, तत्राना]मोगकतः प्रतिसमयभावी बाभोगकतश्च जघन्येन चतुर्थभक्तात उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति, शेषास्तु तिर्यमनुष्यास्तेषां च मध्ये मनुष्याणामहितत्वासाने पाक प्रदर्धयितुमाह--
अहावरं पुरक्खायं नाणाविहाणं मणुस्साणं, तं जहा-कम्मभूमिगाणं अकम्मभूमिगाणं अंतरदीवगाणं आरियाणं मिलक्खुगाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्सय कम्म