________________
भवति-स्त्रीनपुंसकमावः प्राणिनां स्वकृतकर्मनिवतितो भवति, न पुनर्यो यादृगिहभषे सोऽस्मिन्नपि तादृगेवेति, ते चर IN तदहर्जातबालकाः सन्तः पूर्वमवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, [ तद्प्रहारेण च पृद्धिमुपगता
स्तदुत्तरकालं नवनीतदध्योदनादिकं यावत्कुलमाषान् भुञ्जते, तथाऽऽहारत्वेनोपगतानसाँस्थावरांश्च प्राणिनस्ते जीवा आहार| यन्ति, तथा नानाविधवृथिवीशरीरं लवणादिकं मचेतनमचेतनं वा आहारयन्ति, तच्चाऽहारितमात्मसात्कृतं सद्" रसासुश्मासमंदोऽस्थिमाशुकाणि पातव " इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां [ नानावर्णानि ] शरीराण्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारपन्तीत्येवमाख्यातमिति । एवं ताबद्गर्भव्युत्क्रान्तजमनुष्पाः प्रतिपादितास्तदनन्तरं सम्मूर्छनजानामवसरः, साँचोत्तस्त्र प्रतिपादयिष्यामि । साम्प्रतं तियम्यो. निकास्तत्रापि जलचरानुद्दिश्याऽऽह---
अहावरं पुरक्खायं णाणाविहाणं जलचराणं पंचिंदियतिरिक्खजोणियाणं, तं जहा-मच्छरपणं जाव सुंसुमाराणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए तहेव, जाव ततो एगदेसेणं ओयमाहारिति आणुपुवेणं वुड्डा पलिपागमणुप्पचन्ना ततो कायातो अभिनिवट्टमाणा. अंडं वेगया जणयंति पोयं ए[]गया जणयंति, से अंडे उभिजमाणे इत्थ वेगया जणयंति परिसं वेगया जणयंति नपुंसगं वेगया जणयंति । ते जीवा डहरा समाणा